⚙️
Welcome to NCSOLVE — National Curriculum Solver of Learning Volume Environment! Explore Free NCERT Solutions, CBSE Sample Papers, and AI Tools! Empowering Education Worldwide with Advanced AI Technology! Access Cultural Insights, AI-Based Learning, and Free Hidden Books! Prepare for NEET, JEE, UPSC, and Other Competitive Exams with Exclusive Resources! Learn Smarter, Faster, and Better with NCSOLVE Today!

क्रीडाम वयं श्लोकान्त्याक्षरीम् Class 7 Worksheet with Answers Sanskrit Chapter 6 - #NCSOLVE 📚

0

With regular practice using our Class 7 Sanskrit Deepakam Worksheet and Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्लोकान्त्याक्षरीम् Worksheet with Answers, students perform better.

Class 7 Sanskrit Chapter 6 Worksheet क्रीडाम वयं श्लोकान्त्याक्षरीम्

Class 7 Sanskrit क्रीडाम वयं श्लोकान्त्याक्षरीम् Worksheet

क्रीडाम वयं श्लोकान्त्याक्षरीम् Worksheet

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।
(निम्नलिखित प्रश्नों में से उचित विकल्प का चयन कीजिए।)

(i) मूर्खाणां समय केन गच्छति ?
(अ) काव्येन
(ब) व्यसनेन
(स) विनोदेन
(द) शास्त्रार्थेन
उत्तर :
(ब) व्यसनेन

(ii) निर्गन्धं पुष्पं किम् अस्ति ?
(अ) पाटलं
(ब) जूही
(स) किंशुकं
(द) मालती
उत्तर :
(स) किंशुकं

(iii) खलस्य विद्या कस्मै भवति ?
(अ) ज्ञानाय
(स) दानाय
(ब) रक्षणाय
(द) विवादाय
उत्तर :
(द) विवादाय

(iv) कीर्तिश्च लक्ष्मी काम् अर्जनेन भवति ?
(अ) विद्याम्
(ब) रूपम्
(स) क्रोधम्
(द) लोभम्
उत्तर :
(अ) विद्याम्

क्रीडाम वयं श्लोकान्त्याक्षरीम् Class 7 Worksheet with Answers Sanskrit Chapter 6

(v) का गुप्तं धनं?
(अ) गुणम्
(ब) विनयम्
(स) स्वर्णमेखला
(द) विद्या
उत्तर :
(ब) विनयम्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत ।
(कोष्ठक से उचित शब्द चुनकर रिक्त स्थानों में लिखिए।)

(i) ________ एतानि शनैः-शनैः । (षड्/पञ्च)
(ii) न ________ विना सौख्यं। (विद्यया / धनं)
(iii) लतानां भूषणं ________। (सुमम्/पर्णम्)
(iv) विद्या धनं सर्व धनं ________। (अप्रधानं/प्रधानं)
(v) विद्याहीना न शोभन्ते निर्गन्धाः इव ________। (पाटलं / किंशुकाः)
उत्तर :
(i) पञ्च एतानि शनैः-शनैः ।
(ii) न विद्यया विना सौख्यं ।
(iii) लतानां भूषणं सुमम्।
(iv) विद्या धनं सर्व धनं प्रधानं ।
(v) विद्याहीना न शोभन्ते निर्गन्धाः इव किंशुकाः ।

अधोलिखितं श्लोकं ध्यानेन पठित्वा प्रश्नानाम् उत्तराणि लिखत ।
(निम्नलिखित श्लोक को ध्यान से पढ़कर प्रश्नों के उत्तर लिखिए।)

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशः सुखकरी विद्या गुरुणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः । ।

(क) अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत ।
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)

(i) विद्या नाम नरस्य किम् अधिकं अस्ति? ______________________
(ii) विद्या केषु पूज्यते ? ______________________
(iii) का भोगकरी यश: सुखकरी ? ______________________
(iv) विद्या गुरुणां किमस्ति ? ______________________
उत्तर :
(i) रूपम्
(ii) राजसु
(iii) विद्या
(iv) गुरुः

(ख) अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत ।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)

(i) विद्या कदा बन्धुः अस्ति ?
______________________
उत्तर :
विद्या विदेशगमने बन्धुः अस्ति।

(ii) विद्याविहीनः मनुष्यः कस्येव अस्ति ?
______________________
उत्तर :
विद्याविहीनः मनुष्यः पशु इव अस्ति ।

क्रीडाम वयं श्लोकान्त्याक्षरीम् Class 7 Worksheet with Answers Sanskrit Chapter 6

(ग) अधोलिखितेषु प्रश्नेषु उचितं विकल्पस्य चयनं कुरुत ।
(निम्नलिखित प्रश्नों में से उचित विकल्प का चयन कीजिए।)

(i) ‘राजसु ‘ इति पदे का विभक्ति अस्ति ?
(अ) सप्तमी
(ब) पञ्चमी
(स) षष्ठी
(द) चतुर्थी
उत्तर :
(अ) सप्तमी

(ii) ‘गुरुणां’ इति पदे का विभक्ति अस्ति ?
(अ) पञ्चमी
(ब) सप्तमी
(स) चतुर्थी
(द) षष्ठी
उत्तर :
(द) षष्ठी

(iii) ‘रूपमधिकं’ पदस्य सन्धि-विच्छेदमस्ति ?
(अ) रूपम् + धिकं
(ब) रूप + धिकं
(स) रूप + मधिकं
(द) रूपम् + अधिकं
उत्तर :
(द) रूपम् + अधिकं

(iv) ‘हि’ पदस्य कोऽर्थः ?
(अ) अपमान
(ब) मारना
(स) निश्चय
(द) क्यों
उत्तर :
(स) निश्चय

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत ।
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए ।)

(i) काव्यशास्त्रविनोदेन केषाम् कालो गच्छति ? ______________________
(ii) कस्य शक्तिः परेषां परिपीडनाय ? ______________________
(iii) कैः पर्वतलङ्घनम् ? ______________________
(iv) केभ्य: विद्याभ्यासं समाचरेत् ? ______________________
(v) का व्ययकृते वर्धते ? ______________________
उत्तर :
(i) धीमताम्
(ii) खलस्य
(iii) राजैः
(iv) मोक्षेभ्यः
(v) विद्या

अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत ।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)

(i) ताराणां भूषणं कः अस्ति ?
____________________________________
उत्तर :
ताराणां भूषणं चन्द्रः अस्ति।

(ii) का चोरेण राज्ञा च न अस्ति ?
____________________________________
उत्तर :
विद्या चोरेण राज्ञ च न हार्य ।

(iii) के-के शनैः-शनैः करणीयानि ?
____________________________________
उत्तर :
पन्थाः कन्थाः पर्वतलङ्घनम् विद्यां वित्तं पञ्चैतानि शनैः शनैः करणीयानि ।

(iv) कया विना नराणां ध्रुवं सौख्यं न जायते ?
____________________________________
उत्तर :
विद्यया विना नराणां ध्रुवं सौख्यं न जायते।

(v) विद्या तप: दानं शीलं गुणः धर्मश्च हीना: मनुष्याः केषामिव चरन्ति ?
____________________________________
उत्तर :
विद्या तपः दानं शीलं गुणः धर्मश्च हीनाः मनुष्याः पशुनामिव चरन्ति।

क्रीडाम वयं श्लोकान्त्याक्षरीम् Class 7 Worksheet with Answers Sanskrit Chapter 6

अधोलिखितानां श्लोकांशानां उचितं मेलनं कुरुत ।
(निम्नलिखित श्लोकांशों का उचित मिलान कीजिए।)

सूची-I सूची -II
(क) विद्याहीना न शोभन्ते (i) ज्ञानं न शीलं न गुणो न धर्मः
(ख) विद्या विवादाय धनं मदाय (ii) विद्याविहीनः पशुः
(ग) येषां न विद्या न तपो न दानं (iii) विद्या सर्वस्य भूषणम्
(घ) विद्या राजसु पूज्यते न हि धनं (iv) निर्गन्धा इव किंशुकाः
(ङ) पृथिव्याः भूषणं राजा (v) खलस्य साधोर्विपरीतमेतत

उत्तर :

सूची-I सूची -II
(क) विद्याहीना न शोभन्ते (iv) निर्गन्धा इव किंशुकाः
(ख) विद्या विवादाय धनं मदाय (v) खलस्य साधोर्विपरीतमेतत
(ग) येषां न विद्या न तपो न दानं (i) ज्ञानं न शीलं न गुणो न धर्मः
(घ) विद्या राजसु पूज्यते न हि धनं (ii) विद्याविहीनः पशुः
(ङ) पृथिव्याः भूषणं राजा (iii) विद्या सर्वस्य भूषणम्

अधोलिखितानि रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत ।
(निम्नलिखित रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।)

(i) विद्या विवादाय धनं मदाय ____________________________________
(ii) पृथिव्याः भूषणं राजा । ____________________________________
(iii) विद्या धनं सर्वधनं प्रधानम् ____________________________________
(iv) विद्या विदेशगमने बन्धुजनः । ____________________________________
(v) ते मर्त्यलोके भुवि भारभूताः । ____________________________________
उत्तर :
(i) विद्या कस्मै धनं मदाय ?
(ii) कस्याः भूषणं राजा ?
(iii) का धनं सर्वधनं प्रधानम् ?
(iv) विद्या कदा बन्धुजनः ?
(v) ते कस्मिन् भुवि भारभूताः ?

अधोलिखितानां पदानां विभक्ति वचनं च लिखत ।
(निम्नलिखित पदों के विभक्ति और वचन लिखिए।)

पदानि विभक्तिः वचनम्
(i) रूपेण
(ii) लोके
(iii) राजसु
(iv) गुरुणाम्
(v) विद्यया

उत्तर :

पदानिः विभक्तिः वचनम्
(i) रूपेण तृतीया एकवचनम्
(ii) लोके सप्तमी एकवचनम्
(iii) राजसु सप्तमी बहुवचनम्
(iv) गुरुणाम् षष्ठी बहुवचनम्
(v) विद्यया तृतीया एकवचनम्

अधोलिखितानां श्लोकांशानां भावार्थं मातृ/ प्रान्तीय / आङ्ग्ल भाषायां लिखत ।
(निम्नलिखित श्लोकों के अंशों का भावार्थ मातृ/प्रांतीय / अंग्रेजी भाषा में लिखिए।)

(i) विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं ।
विद्या भोगकरी यशः सुखकरी विद्या गुरुणां गुरुः ।।
____________________________________
____________________________________
उत्तर :
भावार्थ विद्या मनुष्य का श्रेष्ठ सौंदर्य है, यह दिखाई न देने वाला गुप्त धन है। विद्या आनंद उत्पन्न करती है, कीर्ति / यश को बढ़ाती है और सुख प्रदान करती है। विद्या गुरुओं की भी गुरु मानी जाती है।

(ii) शनैः पन्थाः शनैः कन्था शनैः पर्वतलङ्घनम् ।
शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः-शनैः ।।
____________________________________
____________________________________
उत्तर :
भावार्थ मनुष्य को हमेशा मार्ग में धीरे-धीरे अर्थात् सावधान से चलना चाहिए, सावधानी से वस्त्र सिलने चाहिए, सावधानी से पर्वत पार करना चाहिए, सावधानी से विद्या अध्ययन और वित्त अर्जन करना चाहिए । मनुष्य को हमेशा ये पाँच कार्य धीरे-धीरे अर्थात् सावधानी से करने चाहिए।

क्रीडाम वयं श्लोकान्त्याक्षरीम् Class 7 Worksheet with Answers Sanskrit Chapter 6

(iii) ताराणां भूषणं चन्द्रः लतानां भूषणं सुगम्।
पृथिव्याः भूषणं राजा विद्या सर्वस्य भूषणम् ||
____________________________________
____________________________________
उत्तर :
भावार्थ तारे चंद्रमा के साथ सुशोभित होते हैं, लताएँ फूलों के साथ सुशोभित होती हैं, राजा से पृथ्वी सुशोभित होती है, विद्या से सभी सुशोभित होते हैं अर्थात् विद्या से सभी मनुष्यों की शोभा बढ़ जाती है।

The post क्रीडाम वयं श्लोकान्त्याक्षरीम् Class 7 Worksheet with Answers Sanskrit Chapter 6 appeared first on Learn CBSE.



📚 NCsolve - Your Global Education Partner 🌍

Empowering Students with AI-Driven Learning Solutions

Welcome to NCsolve — your trusted educational platform designed to support students worldwide. Whether you're preparing for Class 10, Class 11, or Class 12, NCsolve offers a wide range of learning resources powered by AI Education.

Our platform is committed to providing detailed solutions, effective study techniques, and reliable content to help you achieve academic success. With our AI-driven tools, you can now access personalized study guides, practice tests, and interactive learning experiences from anywhere in the world.

🔎 Why Choose NCsolve?

At NCsolve, we believe in smart learning. Our platform offers:

  • ✅ AI-powered solutions for faster and accurate learning.
  • ✅ Step-by-step NCERT Solutions for all subjects.
  • ✅ Access to Sample Papers and Previous Year Questions.
  • ✅ Detailed explanations to strengthen your concepts.
  • ✅ Regular updates on exams, syllabus changes, and study tips.
  • ✅ Support for students worldwide with multi-language content.

🌐 Explore Our Websites:

🔹 ncsolve.blogspot.com
🔹 ncsolve-global.blogspot.com
🔹 edu-ai.blogspot.com

📲 Connect With Us:

👍 Facebook: NCsolve
📧 Email: ncsolve@yopmail.com

#NCsolve #EducationForAll #AIeducation #WorldWideLearning #Class10 #Class11 #Class12 #BoardExams #StudySmart #CBSE #ICSE #SamplePapers #NCERTSolutions #ExamTips #SuccessWithNCsolve #GlobalEducation

Post a Comment

0Comments

😇 WHAT'S YOUR DOUBT DEAR ☕️

🌎 YOU'RE BEST 🏆

Post a Comment (0)