Students rely on NCERT Solutions for Class 8 Sanskrit and Class 8th Sanskrit Deepakam Chapter 1 Question Answer संगच्छध्वं संवदध्वम् to clarify their doubts after class.
Sanskrit Class 8 Chapter 1 Question Answer संगच्छध्वं संवदध्वम्
Class 8 Sanskrit Chapter 1 NCERT Solutions संगच्छध्वं संवदध्वम्
कक्षा 8 संस्कृत पाठ 1 के प्रश्न उत्तर संगच्छध्वं संवदध्वम्
अभ्यासात् जायते सिद्धिः (पृष्ठ 7–8)
१. संज्ञानसूक्तं सस्वरं पठत स्मरत लिखत च ।
सञ्ज्ञानसूक्त का सस्वर पाठ करें, याद करें और लिखें।
उत्तरम् :
विद्यार्थी स्वयं करें।
२. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) सर्वेषां मनः कीदृशं भवेत् ?
(ख) सङ्गच्छध्वं संवदध्वम् इत्यस्य कः अभिप्रायः ?
(ग) सर्वे किं परित्यज्य ऐक्यभावेन जीवेयुः ?
(घ) अस्मिन् पाठे का प्रेरणा अस्ति ?
उत्तराणि :
(क) सर्वेषां मनः समानं भवेत् ।
(ख) अस्य अभिप्रायः अस्ति यद् मिलित्वा अग्रे गच्छत, एक-स्वरेण वदत ।
(ग) सर्वे वैमनस्य परित्यज्य ऐक्यभावेन जीवेयुः ।
(घ) अस्मिन् पाठे एकतायाः प्रेरणां अस्ति ।
३. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- रेखांकित पदों के आधार पर प्रश्ननिर्माण करें।
(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति।
_____________________________
उत्तराणि :
कः सर्वत्र व्याप्तः अस्ति?
(ख) वयम् ईश्वरं नमामः ।
_____________________________
उत्तराणि :
वयम् कम् नमाम: ?
(ग) वयम् ऐक्यभावेन जीवामः ।
_____________________________
उत्तराणि :
वयम् कथम् जीवामः ?
(घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते ।
_____________________________
उत्तराणि :
कस्य प्रार्थनया शान्तिः प्राप्यते ?
(ङ) अहं समाजाय श्रमं करोमि ।
_____________________________
उत्तराणि :
अहं कस्मै श्रमं करोमि?
(च) अयं पाठः ऋग्वेदात् सङ्कलितः ।
_____________________________
उत्तराणि :
अयं पाठः कस्मात् सङ्कलितः ?
(छ) वेदस्य अपरं नाम श्रुतिः ।
_____________________________
उत्तराणि :
कस्य अपरं नाम श्रुति: ?
(ज) मन्त्राः वेदेषु भवन्ति।
_____________________________
उत्तराणि :
मन्त्राः केषु / कुत्र भवन्ति ?
४. पट्टिकातः शब्दान् चित्वा अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत-
पट्टिका से शब्द चुनकर निम्नलिखित मन्त्रों में रिक्तस्थान पूरा करें-
संवदध्वं, समितिः, आकूति:, भागं, मन:, हृदयानि, जानाना, समानं, मनो, हविषा, सुसहासति, मनांसि |
(क) सङ्गच्छध्वं ____________ सं वो ____________ जानताम्।
देवा ____________ यथा पूर्वे सं ____________ उपासते।
उत्तराणि :
सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे सं जानाना उपासते ।
(ख) समानो ‘मन्त्रः ____________ समानी समानं ____________ सह चित्तमेषाम् ।
____________ मन्त्रमभिमन्त्रये वः समानेन वो ____________ जुहोमि ।
उत्तराणि :
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि ।
(ग) समानी व ____________ समाना ____________ वः।
समानमस्तु वो ____________ यथा वः ____________ ।
उत्तराणि :
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ।
५. पाठे प्रयुक्तान् शब्दान् भावानुसारं परस्परं योजयत-
पाठ में प्रयुक्त शब्दों का भाव के अनुसार मेल करें-
(क) संगछध्वम् | सेवन्ते |
(ख) संवदध्वम् | चित्तम् |
(ग) मनः | मिलित्वा चलत |
(घ) उपासते | सङ्कल्पः |
(ङ) वसूनि | समस्तानि |
(च) विश्वानि | एकस्वरेण वदत |
(छ) आकूति: | धनानि |
उत्तराणि :
(क) संगछध्वम् | मिलित्वा चलत |
(ख) संवदध्वम् | एकस्वरेण वदत |
(ग) मनः | चित्तम् |
(घ) उपासते | सेवन्ते |
(ङ) वसूनि | धनानि |
(च) विश्वानि | समस्तानि |
(छ) आकूति: | सङ्कल्पः |
६. उदाहरणानुसारेण लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तयत-
उदाहरण के अनुसार लट् लकार के वाक्यों को लोट्
लकार में परिवर्तित करें-
यथा – बालिकाः नृत्यन्ति – बालिकाः नृत्यन्तु।
(क) बालकाः हसन्ति – ______________
(ख) युवां तत्र गच्छथः – ______________
(ग) यूयं धावथ – ______________
(घ) आवां लिखावः – ______________
(ङ) वयं पठामः – ______________
उत्तराणि :
(क) बालकाः हसन्तु ।
(ख) युवां तत्र गच्छतम्।
(ग) यूयं धावत।
(घ) आवां लिखाव ।
(ङ) वयं पठाम।
योग्यताविस्तारः
- वेदाः – ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेदः ।
- ब्राह्मणानि – ऐतरेयः, शतपथ:, सामविधानं, गोपथः, इत्यादयः।
- उपनिषदः (प्रसिद्धा:) – ईश, केन, कठ, प्रश्नः, मुण्डकः, माण्डूक्यः, ऐतरेयः, तैत्तिरीयः, छान्दोग्यः, बृहदारण्यकः, इत्यादयः।
- उपवेदाः – आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः, अर्थवेद: / स्थापत्यवेदः ।
- वेदोपाङ्गानि / षड् दर्शनानि – न्यायः, वैशेषिकं, साङ्ख्यं, योग:, पूर्व-मीमांसा, उत्तर – मीमांसा (वेदान्तः)।
- वेदाङ्गानि – शिक्षा, व्याकरणं, छन्दः, निरुक्तं, ज्योतिषं, कल्पः।
ऋग्वेदः –
ऋग्वेदे मन्त्राणां सङ्ख्या – दश सहस्राणि, पञ्च शतानि, द्विपञ्चाशत् च (१०,५५२) मन्त्राः सन्ति। अस्य ग्रन्थस्य विभजनं द्विधा भवति-
१. मण्डलक्रमः – ( १० मण्डलानि, ८५ अनुवाकाः, १,०२८ सूक्तानि)
२. अष्टकक्रमः – (८ अष्टकाः, प्रत्यष्टकम् ८ अध्यायाः, आहत्य ६૪ अध्यायाः)
अस्य पाठस्य आधारः – ऋग्वेदस्य अन्तिमस्य दशम-मण्डलस्य, अन्तिमम् एकशताधिकएकनवतितमं (१०. १९१) सूक्रम् अस्ति, यत् ‘संज्ञान-सूक्तम्’, ‘संघटन-सूक्तम्’ वेति नामभ्यां प्रसिद्धम् अस्ति।
परियोजनाकार्यम्
१. अस्य सूक्तस्य भावार्थं मित्रै: सह मातृभाषया चर्चयत।
२. संज्ञानसूक्तम् इव ऋग्वेदस्य पञ्चानां सूक्तानां नामानि लिखत।
३. संज्ञानसूक्तस्य आधारेण भवत्सु एकतां स्थापयितुं विविधान् उपायान् अध्यापकै: सह आलोचयत।
अत्र इदम् अवधेयम्
1. सामान्यतया गम्-धातुः परस्मैपदी अस्ति । यदा ‘सम्’ इति उपसर्गयुक्तः गम्-धातुः भवति तदा तस्य आत्मनेपदरूपाणि भवन्ति ।
अर्थः-सामान्यतः गम् धातु परस्मैपदी है। जब ‘सम्’
उपसर्ग से युक्त ‘गम्’ धातु होता है, तब उसके आत्मनेपदीरूप होते हैं।
यथा— गम् + ति = गच्छति।
सम् + गच्छति = सङ्गच्छते ।
2. गम्-धातोः लोट्-लकारस्य रूपाणि पश्यामः-
आत्मनेपदम्
लोट्-लकारः
आज्ञार्थे भवति।
आज्ञार्थ में होता है।
यथा – छात्राः ! यूयम् उतिष्ठत । यूयम् उपविशत।
आमन्त्रणार्थे भवति ।
आमन्त्रण अर्थ में होता है।
यथा – भवन्तः आगच्छन्तु। सार्धं क्रीडामः ।
आशीर्वादार्थे भवति ।
आशीर्वाद अर्थ में होता है।
यथा- आयुष्मान् भव । विजयी भव । शिवास्ते पन्थानः सन्तु।
3. अस्मद् – युष्मद्-शब्दयोः द्वितीया – चतुर्थी – षष्ठी – विभक्तिषु वैकल्पिकरूपाणि भवन्ति ।
अस्मद्-युष्मद् शब्दों के द्वितीया, चतुर्थी और षष्ठी विभक्तियों में वैकल्पिक रूप भी होते हैं।
यथा-
अस्मद्-
द्वितीया विभक्ति:-
शाधि माम् त्वां प्रपन्नम्।
शाधि मा त्वा प्रपन्नम्।
चतुर्थी विभक्तिः-
देहि मे वरदे वरम्।
देहि मह्यं वरदे वरम्।
षष्ठी विभक्ति:-
त्वमेव सर्वं मम देवदेव।
त्वमेव सर्वं मे देवदेव ।
युष्मद्- द्वितीया विभक्ति:-
अहं त्वा मोक्षयिष्यामि ।
अहं त्वां मोक्षयिष्यामि।
चतुर्थी विभक्ति:-
नमः तुभ्यम् (नमस्तुभ्यम्) ।
नमः ते (नमस्ते)।
षष्ठी विभक्तिः –
शिष्यः तव अहम्।
शिष्यः ते अहम्।
The post NCERT Class 8 Sanskrit Chapter 1 Question Answer Solutions संगच्छध्वं संवदध्वम् appeared first on Learn CBSE.
📚 NCsolve - Your Global Education Partner 🌍
Empowering Students with AI-Driven Learning Solutions
Welcome to NCsolve — your trusted educational platform designed to support students worldwide. Whether you're preparing for Class 10, Class 11, or Class 12, NCsolve offers a wide range of learning resources powered by AI Education.
Our platform is committed to providing detailed solutions, effective study techniques, and reliable content to help you achieve academic success. With our AI-driven tools, you can now access personalized study guides, practice tests, and interactive learning experiences from anywhere in the world.
🔎 Why Choose NCsolve?
At NCsolve, we believe in smart learning. Our platform offers:
- ✅ AI-powered solutions for faster and accurate learning.
- ✅ Step-by-step NCERT Solutions for all subjects.
- ✅ Access to Sample Papers and Previous Year Questions.
- ✅ Detailed explanations to strengthen your concepts.
- ✅ Regular updates on exams, syllabus changes, and study tips.
- ✅ Support for students worldwide with multi-language content.
🌐 Explore Our Websites:
🔹 ncsolve.blogspot.com
🔹 ncsolve-global.blogspot.com
🔹 edu-ai.blogspot.com
📲 Connect With Us:
👍 Facebook: NCsolve
📧 Email: ncsolve@yopmail.com
😇 WHAT'S YOUR DOUBT DEAR ☕️
🌎 YOU'RE BEST 🏆