⚙️
Welcome to NCSOLVE — National Curriculum Solver of Learning Volume Environment! Explore Free NCERT Solutions, CBSE Sample Papers, and AI Tools! Empowering Education Worldwide with Advanced AI Technology! Access Cultural Insights, AI-Based Learning, and Free Hidden Books! Prepare for NEET, JEE, UPSC, and Other Competitive Exams with Exclusive Resources! Learn Smarter, Faster, and Better with NCSOLVE Today!

Select Class

Ads 🛡️

NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः - #NCSOLVE 📚

0

Students rely on NCERT Solutions for Class 7 Sanskrit and Class 7th Sanskrit Deepakam Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः to clarify their doubts after class.

Sanskrit Class 7 Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः

Class 7 Sanskrit Chapter 13 NCERT Solutions अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः

कक्षा 7 संस्कृत पाठ 13 के प्रश्न उत्तर अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः

१. अधोलिखितानां प्रश्नानां एकपदेन द्विपदेन वा उत्तरं लिखन्तु ।

(नीचे लिखे हुए प्रश्नों के उत्तर एक पद या दो पदों में लिखिए ।)

(क) वर्णानां कतिविधाः मात्रा: भवन्ति ?
(ख) एकविधा मात्रा केषां भवति ?
(ग) स्वरेषु कतिविधाः मात्रा: भवन्ति ?
(घ) संस्कृत – भाषायाम् आहत्य कति स्वराः भवन्ति ?
(ङ) विविध – मात्राणाम् उच्चारणे कस्य भेदः भवति ?
(च) नित्यम् अर्धमात्रा केषां भवति ?
(छ) ध्वनयः कति प्रकारकाः सन्ति ?
(ज) विसर्गस्य कति मात्रा: भवन्ति ?
(झ) अनुस्वारस्य कति मात्रा: भवन्ति ?
उत्तरः
(क) चतुर्विधाः
(ख) ह्रस्व-स्वरे
(ग) त्रिविधाः
(घ) 22 स्वरा: (द्वाविंशतिः स्वराः)
(ङ) कालस्य
(च) व्यञ्जनेषु
(छ) त्रयः
(ज) अर्ध
(झ) अर्ध

२. पूर्णवाक्येन लिखन्तु । (पूर्ण वाक्य में उत्तर लिखिए ।)

(क) स्वराणाः कतिविधाः भेदाः उपभेदाः च सन्ति ? नामानि लिखन्तु ?
(ख) अनुस्वारस्य विसर्गस्य च सामान्यं नाम किम् ? तयोः प्रत्येकं कति मात्रा : ?
(ग) व्यञ्जनानां कतिविधाः भेदाः उपभेदाः च सन्ति? नामानि लिखन्तु ? नाम किम् ?
उत्तरः
(क) स्वराः त्रिविधाः सन्ति । तेषां नामानि-

  1. ह्रस्वः स्वरः
  2. दीर्घः स्वरः
  3. प्लुतः स्वरः

(ख) अनुस्वारस्य विसर्गस्य च सामान्यं नाम अयोगवाहौ । तयोः प्रत्येकं अर्ध-मात्रा ।

(ग) व्यञ्जनानि चतुर्विधाः भवन्ति –

  1. स्पर्शाः
  2. अन्तःस्था:
  3. ऊष्माण:
  4. अयोगवाहौ ।

NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः

३. परस्परं मेलयत । (आपस में मिलाइए।)
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 15
उत्तरः
(क) – (iii)
(ख) – (iv)
(ग) – (i)
(घ) – (v)
(ङ) – (ii)

४. पट्टिकातः चित्वा उचितं पदं पूरयन्तु ।

(पट्टिका से चुनकर उचित पद भरिए ।)

शिखी, नकुलः, वायसः, चाष:, कोकिलः

(क) ……….. त्रिमात्रकालं ध्वनिं करोति ।
(ख) …….. द्विमात्रकालं ध्वनिं करोति ।
(ग) ………. ‘एकमात्रकालं ध्वनिं करोति ।
(घ) …….. अर्धमात्रकालं ध्वनिं करोति ।
उत्तरः
(क) शिखी/कोकिल:
(ख) वायसः
(ग) चाष:
(घ) नकुलः

मात्राणां गणनां क्रीडामः (मात्राओं की गणना से खेलते हैं ।)

प्रश्न 1.
अधोलिखितानां शब्दानां मात्रा – गणनां कुर्वन्तु। (नीचे लिखे शब्दों की मात्राओं की गणना करो-)
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 16
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 17
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 2

NCERT Class 7 Sanskrit Chapter 13 Extra Questions and Answers अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः

प्रश्न 1.
रिक्तस्थानानि पूरयत। (रिक्त स्थानों की पूर्ति कीजिए ।)

(क) ……… + आ = का
(ख) ……. + ई = की
(ग) म् + उ = ……..
(घ) र् + ऊ = ………
(ङ) क् + ऋ = ………..
(च) प् + ए = ………..
(छ) क् + औ = ……….
(झ) …… + इ = कि
(ज) द् + औ = ………..
(ञ) ज् + ई = ………..
उत्तरः
(क) क्
(ख) क्
(ग) मु
(घ) रू
(ङ) कृ
(च) पे
(छ) कौ
(ज) दो
(झ) क्
(ञ) जी

NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः

प्रश्न 2.
ह्रस्वदीर्घप्लुत स्वरान् लिखत ।
(हस्व-दीर्घ- प्लुत स्वर लिखिए ।)
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 3
उत्तरः
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 18
(क) आ
(ख) ई,
(ग) उ, उ३
(घ) ऋ

प्रश्न 3.
प्रश्नानाम् उत्तराणि ‘आम्’ अथवा ‘न’ इति लिखत ।
(निम्न प्रश्नों के उत्तर ‘हाँ’ अथवा ‘न’ में लिखिए।)

(क) प्लुत स्वर के उच्चारण में सबसे कम समय लगता है।
(ख) स्वरों का उच्चारण स्वतंत्र रूप से होता है।
(ग) दीर्घ स्वरों के उच्चारण में प्लुत स्वर से ज़्यादा समय लगता है।
(घ) व्यंजनों के उच्चारण के लिए स्वरों की सहायता लेनी होती है।
(ङ) जिन स्वरों के उच्चारण में कम से कम समय लगे वे ‘ह्रस्व-स्वर’ कहलाते हैं।
(च) जो वर्ण दो भिन्न स्वरों के संयोग से अथवा सन्धि से बनते हैं, उन्हें ‘संयुक्त’ अथवा ‘सन्धि स्वर’ कहते हैं।
उत्तरः
(क) न
(ख) आम्
(ग) न
(ङ) आम्
(च) आम्
(घ) आम्

प्रश्न 4.
प्रश्नानाम् उत्तराणि लिखत । (प्रश्नों के उत्तर लिखिए।)

(क) व्यञ्जनेषु कति भेदाः सन्ति ? नामानि लिखत ।
(ख) सन्ध्यक्षराणि कति सन्ति ? नामानि लिखत ।
(ग) समानाक्षराणि कति सन्ति ? नामानि लिखत ।
(घ) ह्रस्व-स्वराः कति सन्ति ? नामानि लिखत ।
(ङ) दीर्घः स्वराः कति सन्ति ? नामानि लिखत ।
उत्तरः
(क) व्यञ्जनेषु चत्वारः भेदाः सन्ति । तेषां नामानि-

  1. स्पर्शाः
  2. अन्तःस्थाः
  3. उष्माणः
  4. अयोगवाहौ

(ख) सन्ध्यक्षराणि चत्वारि सन्ति । तेषां नामानि-ए, ऐ, ओ, औ ।

  1. अ + ई = ए
  2. अ + उ = ओ
  3. अ + ए = ऐ
  4. अ + ओ = औ

(ग) समानाक्षराणि पञ्च सन्ति – अ, इ, उ, ऋ, लृ
(घ) ह्रस्व-स्वराः पञ्च सन्ति । तेषां नामानि- अ, इ, उ, ऋ, लृ
(ङ) दीर्घ:- स्वराः अष्ट सन्ति । तेषां नामानि – आ, ई, ऊ, ऋ, ए, ऐ, ओ, औ

प्रश्न 5.
रिक्तस्थानानि पूरयत। (रिक्त स्थानों की पूर्ति कीजिए ।)
(क) क् + ……. = क्ष्
(ख) त् + र् = ……….
(ग) ज् + ……. = झ्
(घ) ह् + वै = ………
(ङ) द् + ……. = द्य
(च) क् + र् = ……….
(छ) श् + र् = ………
(ज) व् + ऋ = ………
उत्तरः
(क) ष्
(ख) त्र
(ग) ञ
(घ) ह्वै
(ङ) य्
(च) क्र
(छ) श्र
(ज) वृ

प्रश्न 6.
वर्ण विन्यासं कुरुत। (वर्णों को अलग करके लिखिए।)

(क) ज्ञानम् = …………………
(ख) पुत्रः = …………………
(ग) द्वारम् = …………………
(घ) क्षत्रियः = …………………
(ङ) धर्मः = …………………
(च) वैज्ञानिक: = …………………
उत्तरः
(क) ज्ञानम् = = ज् + ञ्+ आ + न् + अ + म्
(ख) पुत्रः = प् + उ + त् + र् + अ + :
(ग) द्वारम् = द् + व् + आ + र् + अ + म्
(घ) क्षत्रियः = क् + ष् + अ + त् + र् + इ + य् + अ + :
(ङ) धर्मः = ध् +अ+र्+ म् +अ+:
(च) वैज्ञानिक : = व् + ऐ +ज्+ञ् + आ + न्+ इ + क् + अ +:

प्रश्न 7.
निम्नलिखितान् वर्णान् संयोज्य लिखत ।

(निम्नलिखित वर्णों को जोड़कर लिखिए।)

यथा – छ् + आ + त् + र् + अ + : = छात्रः

(क) क् + उ + क् + क् ‘+ उ + ट् + आ + : = ……………
(ख) र् + अ + त् + न् + अ + म् = ……………
(ग) व् + य् + आ + ख् + य + आ = ……………
(घ) व् + य् + आ + क् + अ + र + अ + ण + अ + म् = ……………
(ङ) श् + आ + स् + त् + र् + अ + म् = ……………
(च) प् + अ + त् + र् + अ + म् = ……………
(छ) व् + ऋ + क् + ष् + अ + : = ……………
उत्तरः
(क) कुक्कुटाः
(ख) रत्नम्
(घ) व्याकरणम्
(ङ) शास्त्रम्
(च) पत्रम्
(छ) वृक्षः
(ग) व्याख्या

NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः

‘उ’कारान्ताः पुंलिङ्गशब्दाः
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 4

‘ऋ’कारान्ताः पुंलिङ्गशब्दाः

NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 5

अतिरिक्तम् अध्ययनम्
वर्णमात्रा – परिचय: (वर्णों की मात्रा का परिचय)

(1)

श्रद्धा- नमस्ते अध्यापक-महोदय ! षष्ठ-कक्षायाः पाठ्यपुस्तके वर्णमालायाः पाठे कश्चित् संदेहः अस्ति । वर्णमालायाः पाठस्य प्रारम्भे वयं पूर्व स्वराणां द्वे मात्रे दृष्टवन्तः-
→ (१) ‘ह्रस्वः’ – एकमात्रः,
(२) ‘दीर्घः’ – द्विमात्रः च ।
परन्तु अग्रे पाठस्य अन्ते स्वराणां तृतीया मात्रा अपि काचित् प्रदर्शिता-
→ (३) ‘प्लुतः’ त्रिमात्रः इति ।
कः एषः स्वराणां ‘प्लुतः ‘ नाम त्रिमात्र : ?

सरलार्थ-
श्रद्धा- अध्यापक महोदय ! नमस्ते ! छठी कक्षा की पाठ्यपुस्तक में वर्णमाला के पाठ में कुछ संदेह है। वर्णमाला के पाठ के शुरू में पहले स्वरों की दो मात्रा देखी गई है।
→ (1) ‘ह्रस्व’- एक मात्रा
(२) ‘दीर्घ’ दो मात्रा
परन्तु आगे पाठ के अंत में स्वरों की तीसरी मात्रा भी कुछ दिखाई गई है-
→ (3) प्लुत – तीन मात्रा !
क्या यह स्वरों की ‘प्लुत’ नाम की तीन मात्रा है?

(2)

अध्यापकः श्रद्धे! समीचीनं प्रश्नं पृष्टवती । सामान्यतः अन्य- भारतीय-भाषासु स्वराणां प्रायः द्वे मात्रे एव भवतः ‘दीर्घः’ च। अत एव पाठे पूर्व सरलतार्थं द्वे मात्रे एव प्रदर्शिते ।
परन्तु संस्कृत-भाषायां वस्तुतः सर्वेषां स्वराणां त्रिमात्रः अपि कश्चिद् उपभेदः भवति । यथा-
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 6
सरलार्थ-
श्रद्धा- श्रद्धा! अच्छा प्रश्न पूछा। आमतौर पर अन्य भारतीय भाषाओं में स्वरों की प्रायः दो मात्रा ही होती है- ह्रस्व और दीर्घ । इसलिए पाठ में पहले सरलता के लिए दो मात्रा ही दिखाई गई है।
परन्तु संस्कृत भाषा में वस्तुतः सब स्वरों की तीन मात्रा में भी कुछ उपभेद होता है; जैसे-
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 7

(3)
एवं प्रकारेण संस्कृत – भाषायाम् आहत्य २२ स्वराः भवन्ति ।
संस्कृत-भाषायां प्लुत – स्वराणां प्रयोगः प्रायः द्वयोः सन्दर्भयोः अधिकं भवति-

(क) यदा दूरात् कम् अपि आह्वयाम:, यथा-

  • हे३ राम !
  • अत्र आगच्छ कुमार३ !

(ख) वेद-मन्त्रस्य प्रारम्भे यदा पवित्रस्य ओंकारस्य उच्चारणं कुर्मः, यथा-

  • ओ३म् भूर्भुवः स्वः । तत्सवितुर्वरेण्यम् …. ( गायत्री – महामन्त्र:)
  • ओ३म् – सङ्गच्छध्वं संवदध्वं, सं वो मनांसि जानताम्… ( सङ्गठन – मन्त्रः)

सरलार्थ-

इस प्रकार संस्कृत भाषा में 22 स्वर होते हैं।
संस्कृत भाषा में प्लुत स्वरों का प्रयोग प्राय: दोनों सन्दर्भों में अधिक होता है- (क) जब दूर से किसी को भी बुलाते हैं; जैसे-

  • हे राम!
  • यहाँ आओ कुमार३ !

(ख) वेद मंत्र के शुरू में जब पवित्र ओंकार का उच्चारण करते हैं; जैसे-

  • ओ३म् – भूर्भुवः स्वः । तत्सवितुर्वरेण्यम्
  • ओ३म् सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम् … ( सङ्गठन – मन्त्रः)

NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः

(4)

इदम् अत्र ध्यातव्यं यत् – एताः तिस्रः मात्रा: केवलं स्वरेषु भवन्ति, व्यञ्जनेषु न भवन्ति ।
सर्वेषां व्यञ्जनानां तु नित्यम् ‘अर्ध- मात्रा’ एव भवति । अत्र याज्ञवल्क्य – शिक्षायाः प्रसिद्धः श्लोकः अस्ति-
एकमात्रो भवेद् ह्रस्वः द्विमात्रो दीर्घ उच्यते।
त्रिमात्रश्च प्लुतो ज्ञेयः व्यञ्जनं चार्धमात्रिकम् ॥

पदच्छेदः- एकमात्रः भवेत् ह्रस्वः द्विमात्रः दीर्घः उच्यते त्रिमात्रः च प्लुतः ज्ञेयः व्यञ्जनम् च अर्धमात्रिकम् ।
अर्थः- एकमात्रः (स्वरः) ‘ह्रस्वः’ भवति । द्विमात्रः (स्वरः) ‘दीर्घः’ इति कथ्यते । त्रिमात्रः (स्वर: ) ‘प्लुतः’ इति ज्ञातव्यः। व्यञ्जनं तु अर्धमात्रिकम् एव भवति ।
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 8

सरलार्थ-
यहाँ यह ध्यान देना चाहिए कि ये तीन मात्राएँ केवल स्वरों में होती हैं, व्यञ्जनों में नहीं होतीं ।
सब व्यञ्जनों में तो नित्य ‘ आधी मात्रा’ ही होती है।
यह प्रसिद्ध श्लोक है-

एकमात्रो भवेद् ह्रस्वः द्विमात्रो दीर्घ उच्यते।
त्रिमात्रश्च प्लुतो ज्ञेयः व्यञ्जनं चार्धमात्रिकम् ॥

पदच्छेदः – एकमात्रः भवेत् ह्रस्वः द्विमात्रः दीर्घः उच्यते त्रिमात्रः च प्लुतः ज्ञेयः व्यञ्जनम् च अर्धमात्रिकम्। अर्थ- ह्रस्व स्वर एक मात्रा का होता है। दो मात्राओं वाला दीर्घ स्वर कहा जाता है। तीन मात्राओं वाला ‘प्लुत स्वर’ और व्यञ्जन तो अर्धमात्रा ही होता है ( अर्थात् स्वर के बिना व्यञ्जन अधूरा होता है |)

(5)

अतः, स्वरेषु यौ द्वौ भेदौ वयं पूर्वं दृष्टवन्त:-
→ (१) समानाक्षराणि,
(२) सन्ध्यक्षराणि च।

  • तयोः अग्रे – एते त्रयः उपभेदाः भवन्ति – त्रिविधाः मात्रा : इति ।

तथा च, व्यञ्जनेषु यान् भेदान् वयं पूर्वं दृष्टवन्तः
→ (१) स्पर्शाः,
(२) अन्तःस्था:,
(३) ऊष्माण:,
(४) अयोगवाहौ (अनुस्वार- विसर्गौ) च,

  • तेषाम् एषः – एक एव उपभेदः भवति – एकविधा अर्ध – मात्रा इति ।

एवं संस्कृत-भाषायाः वर्णानां – चतुर्विधाः मात्रा: भवन्ति ।

सरलार्थ-
इसलिए, स्वरों में जो दो भेद हमने पहले देखे—
→ (1) समान अक्षर,
(2) सन्धि – अक्षर |

• उन दोनों के आगे ये तीन उपभेद होते हैं- तीन प्रकार की मात्रा होती है। और वैसे भी व्यंजनों में ये भेद हमने पहले ही देखे हैं।

  1. स्पर्श,
  2. अन्तस्थ,
  3. ऊष्म,
  4. अयोगवाह (अनुस्वार और विसर्ग)

• उनमें से ही यह एक ही उपभेद होता है- एक प्रकार की आधी मात्रा ।
ऐसे ही संस्कृत भाषा के वर्णों की चार प्रकार की मात्राएँ होती हैं।

(6)

विविधानां मात्राणां परस्परं भेदः (विविध मात्राओं का आपस में अंतर)
विविधानां मात्राणाम् उच्चारणे परस्परं कालस्य भेदः भवति ।

पूर्वं स्वराणां त्रिविधाः मात्राः पश्यामः । अस्य सम्यक् निदर्शनं वयं प्रकृतौ कुक्कुट – ध्वनौ श्रोतुं शक्नुमः । अस्तु, वदन्तुं छात्राः– कुक्कुटः प्रातः कथं रौति ?

सर्वे छात्रा : (उच्चैः सोत्साहम्) –
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 9

सरलार्थ-
विविध मात्राओं के उच्चारण में आपस में काल का भेद होता है।
पहले स्वरों की तीनों मात्रा देखते हैं। इसका अच्छा उदाहरण हम प्रकृति में मुर्गे की आवाज़ में सुन सकते हैं। अच्छा सब छात्र बोलो – मुर्गा सुबह कैसे बोलता है ?
सब छात्र : ( ज़ोर से उत्साह के साथ)
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 10

(7)

अध्यापकः- अलम्! अलम् ! बहु शोभनम् । भवन्तः तु सर्वे कुक्कुटाः एव सञ्जाताः । कुक्कुटाः इव रुवन्ति सर्वे । अस्तु! अधुना ध्यानं निदधातु । अत्र त्रिप्रकारकाः ध्वनयः सन्ति ।
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 11
कुक्कुट-ध्वनेः एतान् त्रीन् कालान् क्रमेण – स्वराणाम् एताः त्रिविधाः मात्रा : अनुसरन्ति ।
→ (1) ह्रस्वः,
(२) दीर्घः,
(३) प्लुतः च ।

सरलार्थ-
अध्यापक बस! बस! बहुत अच्छा । आप सब तो मुर्गे ही बन गए हो। मुर्गों की तरह ही बोल रहे हो। अच्छा ऐसा है ! अब ध्यान दो। यहाँ तीन प्रकार की ध्वनियाँ हैं ।

• पहली ध्वनि दूसरी प्रकार की ध्वनि

NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 12

मुर्गे की आवाज़ में ये तीनों कालक्रम से आते हैं, स्वरों की तीन प्रकार की मात्राएँ हैं-

  1. ह्रस्व
  2. दीर्घ और
  3. प्लुत ।

(8)

अस्माकं परिसरे प्रकृतौ च बहूनाम् पशु-पक्षिणां ध्वनिषु अपि वर्णानाम् एताः मात्राः द्रष्टुं शक्नुमः । अत्र अपर पाणिनीय – शिक्षाया प्रसिद्धः श्लोकः अस्ति-

चाषस्तु वदते मात्रां द्विमात्रं त्वेव वायसः ।
शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम्॥

पदच्छेदः :- चाषः, तु वदते, मात्राम् द्विमात्रम् तु एव वायसः शिखी रौति त्रिमात्रम् तु नकुलः तु अर्धमात्रकम्।
भावार्थ:-
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 13

सरलार्थ-
हम अपने आस-पास की भूमि में और प्रकृति में बहुत से पशु-पक्षियों की ध्वनियों में भी वर्णों की इन मात्राओं को देख सकते हैं। यहाँ दूसरा पाणिणी का प्रसिद्ध श्लोक है-

श्लोकार्थ- नीलकंठ पक्षी एक मात्रा में बोलता है । वह एकमात्र ध्वनि ह्रस्व स्वर जैसी होती है। कौआ दो मात्रा जितनी आवाज़ करता है। वह दो मात्रा ध्वनि दीर्घ स्वर जैसी होती है। मोर पक्षी की आवाज़ तीन मात्रा, प्लुत स्वर जैसी होती है। नकुल पशु की आवाज़ आधी मात्रा की आवाज़ करता है। वह आधी मात्रा की आवाज़ व्यञ्जन के समान होती है।

मात्रा- गणना-क्रीडा

वयं प्रत्येकं वर्णस्य मात्रां ज्ञातवन्तः । अस्य आधारेण अधुना कस्यचित् समूर्णस्य शब्दस्य अपि मात्रां गणयितुं शक्नुम:, यथा- (हमें प्रत्येक वर्णों की मात्रा का पता होना चाहिए। इसके आधार से हम किसी पूरे शब्द की भी मात्रा गिन सकते हैं; जैसे -)
NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः 14

पश्यन्तु छात्राः ! संस्कृत भाषायां तथा अन्य – भारतीय भाषासु च गणितस्य कियान् सुष्ठु सरलः च समावेशः भवति । प्रायः सर्वाः भारतीय-भाषाः संस्कृतात् एव स्व- वर्णमालां स्वीकृतवत्यः । इदं तथ्यं संस्कृत भाषायाः तथा च संस्कृतानुसारिणीनां सर्वासाम् अन्य-भारतीय-भाषाणाम् एकं महत्त्वपूर्ण वैशिष्ट्यम् अस्ति । विश्वस्य अन्यासु कासु अपि भाषासु एतत् वैशिष्ट्यं द्रष्टुं न शक्नुमः ।

(देखो छात्रो ! संस्कृत भाषा में तथा अन्य भारतीय भाषाओं में और गणित का कितना अच्छा और सरल समावेश (मिलन) होता है। प्रायः सारी भारतीय भाषाएँ संस्कृत से ही अपनी वर्णमाला से स्वीकार किया है। यह तथ्य (सत्य) संस्कृत भाषा का और वैसे ही संस्कृत के अनुसार सारी अन्य भारतीय भाषाओं की महत्वपूर्ण विशेषता है। संसार की दूसरी कोई भी भाषाओं में ऐसी विशेषता नहीं देख सकते हैं ।)

मात्राणां महत्त्वम् (मात्राओं का महत्व )

मात्रा-गणनायाः उपयोगः वर्णानां शब्दानां च सम्यग् – रीत्या उच्चारणे तथा च श्लोक – रचनायां महत्त्वपूर्णः भवति । श्लोक – रचना – समये मात्राणां निर्दिष्ट – गणनायाः आवश्यकता भवति । संस्कृत भाषायां निर्दिष्ट – मात्राणां छन्दो – बद्धानां श्लोकानां च अतीव विशिष्टं महत्त्वं भवति । अत एव संस्कृत भाषायाः श्लोकाः स्तोत्राणि च विश्वे सर्वत्र विख्यातानि सन्ति । अग्रिमासु कक्षासु श्लोकरचना – विषये अधिकं ज्ञास्यामः ।

(मात्रा गणना (गिनती) का उपयोग वर्णों और शब्दों की ठीक तरीके से उच्चारण में और श्लोक की रचना में महत्वपूर्ण होता है। श्लोक रचना के समय मात्राओं की बताई गई गणना की आवश्यकता होती है। संस्कृत भाषा में बताए गए मात्राओं का छन्द में बन्धे हुए श्लोकों का बहुत ही विशेष महत्व होता है। इसलिए ही संस्कृत भाषा के श्लोक और स्तोत्र सारे संसार में बहुत प्रसिद्ध हैं। आगे की कक्षाओं में श्लोक की रचना ( बनाने) के विषय में अधिक जानेंगे ।)

NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः

विशेषं चिह्नम्

• ॐ → अस्य पवित्र – चिह्नस्य प्रयोगः – ‘ओम्’ (ओ३म्) इति पवित्र – शब्दस्य स्थाने – कालातम् सुप्रसिद्ध अस्ति । अस्य पवित्र-चिह्मस्य (ॐ) पवित्र – शब्दस्य (ओम् / ओ३म् ) वा-उभयोः प्रयोगः साधुः अस्ति ।

• ॐ → “ओम्” (अथवा “ओ३म्”) इस पवित्र शब्द के स्थान पर ॐ इस पवित्र चिह्न का प्रयोग प्राचीन काल से सुप्रसिद्ध है। इस पवित्र चिह्न (ॐ) या पवित्र शब्द (ओम् / “ओ३म्) या दोनों का प्रयोग सही है ।

• S – “कोपि ” अथवा ‘कोऽपि ‘ उभयथा अपि लिखितुं शक्नुमः । उच्चारणे कोऽपि भेदः न भवति । ‘कोपि’ इत्येव उभयत्र उच्चारणं भवति । ‘अ’ अत्र अदृश्यः जातः इति निदर्शनार्थम्- ‘S’ चिह्नं योज्यते ।

S → इस चिह्न का नाम ‘अवग्रह’ है। यह कोई नए वर्ण के बदले नहीं आता। इसलिए इसका कोई उच्चारण नहीं होता। अक्सर सन्धि के नियम के अनुसार यदि ‘आकार’ अदृश्य (दिखाई न दे) होता है तब इसका उपयोग होता है। जैसे– ‘कः अपि’ जहाँ जब सन्धि होती है = (को + अपि = को + पि कोपि), अस्य चिह्नस्य नाम ‘ अवग्रहः ‘ अस्ति । इदं किञ्चित् नवीनं वर्णान्तरं नास्ति । अतः अस्य किमपि उच्चारणं न भवति। प्रायः सन्धि-नियमानुसारं यदा अकारः अदृश्यः भवति, तदा अस्य उपयोगः भवति ।

यथा – ‘कः अपि’ इत्यत्र यदा सन्धिः भवति = (को + अपि = को + पि कोपि), तदा ” कोऽपि ” इत्यपि लिख्यते । अत्र अपि कोपि) तब – ” कोऽपि ” लिखा जाता है। यहाँ ‘कोपि’ या ‘कोऽपि’ अथवा दोनों भी लिख सकते हैं। उच्चारण में कोई भी भेद नहीं होता । ‘कोपि’ इस शब्द का उच्चारण दोनों जगह पर होता है। ‘अ’ यहाँ अदृश्य हो गया है। उसे बताने के लिए – “s” चिह्न लगाया जाता है।

The post NCERT Class 7 Sanskrit Chapter 13 Question Answer अतिरिक्‍तम् अध्‍ययनम् वर्णमात्रा-परिचयः appeared first on Learn CBSE.



📚 NCsolve - Your Global Education Partner 🌍

Empowering Students with AI-Driven Learning Solutions

Welcome to NCsolve — your trusted educational platform designed to support students worldwide. Whether you're preparing for Class 10, Class 11, or Class 12, NCsolve offers a wide range of learning resources powered by AI Education.

Our platform is committed to providing detailed solutions, effective study techniques, and reliable content to help you achieve academic success. With our AI-driven tools, you can now access personalized study guides, practice tests, and interactive learning experiences from anywhere in the world.

🔎 Why Choose NCsolve?

At NCsolve, we believe in smart learning. Our platform offers:

  • ✅ AI-powered solutions for faster and accurate learning.
  • ✅ Step-by-step NCERT Solutions for all subjects.
  • ✅ Access to Sample Papers and Previous Year Questions.
  • ✅ Detailed explanations to strengthen your concepts.
  • ✅ Regular updates on exams, syllabus changes, and study tips.
  • ✅ Support for students worldwide with multi-language content.

🌐 Explore Our Websites:

🔹 ncsolve.blogspot.com
🔹 ncsolve-global.blogspot.com
🔹 edu-ai.blogspot.com

📲 Connect With Us:

👍 Facebook: NCsolve
📧 Email: ncsolve@yopmail.com

#NCsolve #EducationForAll #AIeducation #WorldWideLearning #Class10 #Class11 #Class12 #BoardExams #StudySmart #CBSE #ICSE #SamplePapers #NCERTSolutions #ExamTips #SuccessWithNCsolve #GlobalEducation

Post a Comment

0Comments

😇 WHAT'S YOUR DOUBT DEAR ☕️

🌎 YOU'RE BEST 🏆

Post a Comment (0)